5 Tips about bhairav kavach You Can Use Today

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

೨೧



कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ click here रक्षतु चण्डिका ।



हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।



योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page